Declension table of ?antarapraśna

Deva

MasculineSingularDualPlural
Nominativeantarapraśnaḥ antarapraśnau antarapraśnāḥ
Vocativeantarapraśna antarapraśnau antarapraśnāḥ
Accusativeantarapraśnam antarapraśnau antarapraśnān
Instrumentalantarapraśnena antarapraśnābhyām antarapraśnaiḥ antarapraśnebhiḥ
Dativeantarapraśnāya antarapraśnābhyām antarapraśnebhyaḥ
Ablativeantarapraśnāt antarapraśnābhyām antarapraśnebhyaḥ
Genitiveantarapraśnasya antarapraśnayoḥ antarapraśnānām
Locativeantarapraśne antarapraśnayoḥ antarapraśneṣu

Compound antarapraśna -

Adverb -antarapraśnam -antarapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria