Declension table of ?antaraprabhava

Deva

NeuterSingularDualPlural
Nominativeantaraprabhavam antaraprabhave antaraprabhavāṇi
Vocativeantaraprabhava antaraprabhave antaraprabhavāṇi
Accusativeantaraprabhavam antaraprabhave antaraprabhavāṇi
Instrumentalantaraprabhaveṇa antaraprabhavābhyām antaraprabhavaiḥ
Dativeantaraprabhavāya antaraprabhavābhyām antaraprabhavebhyaḥ
Ablativeantaraprabhavāt antaraprabhavābhyām antaraprabhavebhyaḥ
Genitiveantaraprabhavasya antaraprabhavayoḥ antaraprabhavāṇām
Locativeantaraprabhave antaraprabhavayoḥ antaraprabhaveṣu

Compound antaraprabhava -

Adverb -antaraprabhavam -antaraprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria