Declension table of ?antaraprabhava

Deva

MasculineSingularDualPlural
Nominativeantaraprabhavaḥ antaraprabhavau antaraprabhavāḥ
Vocativeantaraprabhava antaraprabhavau antaraprabhavāḥ
Accusativeantaraprabhavam antaraprabhavau antaraprabhavān
Instrumentalantaraprabhaveṇa antaraprabhavābhyām antaraprabhavaiḥ antaraprabhavebhiḥ
Dativeantaraprabhavāya antaraprabhavābhyām antaraprabhavebhyaḥ
Ablativeantaraprabhavāt antaraprabhavābhyām antaraprabhavebhyaḥ
Genitiveantaraprabhavasya antaraprabhavayoḥ antaraprabhavāṇām
Locativeantaraprabhave antaraprabhavayoḥ antaraprabhaveṣu

Compound antaraprabhava -

Adverb -antaraprabhavam -antaraprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria