Declension table of ?antarantaḥstha

Deva

MasculineSingularDualPlural
Nominativeantarantaḥsthaḥ antarantaḥsthau antarantaḥsthāḥ
Vocativeantarantaḥstha antarantaḥsthau antarantaḥsthāḥ
Accusativeantarantaḥstham antarantaḥsthau antarantaḥsthān
Instrumentalantarantaḥsthena antarantaḥsthābhyām antarantaḥsthaiḥ antarantaḥsthebhiḥ
Dativeantarantaḥsthāya antarantaḥsthābhyām antarantaḥsthebhyaḥ
Ablativeantarantaḥsthāt antarantaḥsthābhyām antarantaḥsthebhyaḥ
Genitiveantarantaḥsthasya antarantaḥsthayoḥ antarantaḥsthānām
Locativeantarantaḥsthe antarantaḥsthayoḥ antarantaḥstheṣu

Compound antarantaḥstha -

Adverb -antarantaḥstham -antarantaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria