Declension table of ?antarakośa

Deva

MasculineSingularDualPlural
Nominativeantarakośaḥ antarakośau antarakośāḥ
Vocativeantarakośa antarakośau antarakośāḥ
Accusativeantarakośam antarakośau antarakośān
Instrumentalantarakośena antarakośābhyām antarakośaiḥ antarakośebhiḥ
Dativeantarakośāya antarakośābhyām antarakośebhyaḥ
Ablativeantarakośāt antarakośābhyām antarakośebhyaḥ
Genitiveantarakośasya antarakośayoḥ antarakośānām
Locativeantarakośe antarakośayoḥ antarakośeṣu

Compound antarakośa -

Adverb -antarakośam -antarakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria