Declension table of ?antarajña

Deva

MasculineSingularDualPlural
Nominativeantarajñaḥ antarajñau antarajñāḥ
Vocativeantarajña antarajñau antarajñāḥ
Accusativeantarajñam antarajñau antarajñān
Instrumentalantarajñena antarajñābhyām antarajñaiḥ antarajñebhiḥ
Dativeantarajñāya antarajñābhyām antarajñebhyaḥ
Ablativeantarajñāt antarajñābhyām antarajñebhyaḥ
Genitiveantarajñasya antarajñayoḥ antarajñānām
Locativeantarajñe antarajñayoḥ antarajñeṣu

Compound antarajña -

Adverb -antarajñam -antarajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria