Declension table of antaraṅgatva

Deva

NeuterSingularDualPlural
Nominativeantaraṅgatvam antaraṅgatve antaraṅgatvāni
Vocativeantaraṅgatva antaraṅgatve antaraṅgatvāni
Accusativeantaraṅgatvam antaraṅgatve antaraṅgatvāni
Instrumentalantaraṅgatvena antaraṅgatvābhyām antaraṅgatvaiḥ
Dativeantaraṅgatvāya antaraṅgatvābhyām antaraṅgatvebhyaḥ
Ablativeantaraṅgatvāt antaraṅgatvābhyām antaraṅgatvebhyaḥ
Genitiveantaraṅgatvasya antaraṅgatvayoḥ antaraṅgatvānām
Locativeantaraṅgatve antaraṅgatvayoḥ antaraṅgatveṣu

Compound antaraṅgatva -

Adverb -antaraṅgatvam -antaraṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria