Declension table of ?antaradvīpa

Deva

MasculineSingularDualPlural
Nominativeantaradvīpaḥ antaradvīpau antaradvīpāḥ
Vocativeantaradvīpa antaradvīpau antaradvīpāḥ
Accusativeantaradvīpam antaradvīpau antaradvīpān
Instrumentalantaradvīpena antaradvīpābhyām antaradvīpaiḥ antaradvīpebhiḥ
Dativeantaradvīpāya antaradvīpābhyām antaradvīpebhyaḥ
Ablativeantaradvīpāt antaradvīpābhyām antaradvīpebhyaḥ
Genitiveantaradvīpasya antaradvīpayoḥ antaradvīpānām
Locativeantaradvīpe antaradvīpayoḥ antaradvīpeṣu

Compound antaradvīpa -

Adverb -antaradvīpam -antaradvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria