Declension table of ?antaradiśā

Deva

FeminineSingularDualPlural
Nominativeantaradiśā antaradiśe antaradiśāḥ
Vocativeantaradiśe antaradiśe antaradiśāḥ
Accusativeantaradiśām antaradiśe antaradiśāḥ
Instrumentalantaradiśayā antaradiśābhyām antaradiśābhiḥ
Dativeantaradiśāyai antaradiśābhyām antaradiśābhyaḥ
Ablativeantaradiśāyāḥ antaradiśābhyām antaradiśābhyaḥ
Genitiveantaradiśāyāḥ antaradiśayoḥ antaradiśānām
Locativeantaradiśāyām antaradiśayoḥ antaradiśāsu

Adverb -antaradiśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria