Declension table of ?antarada

Deva

NeuterSingularDualPlural
Nominativeantaradam antarade antaradāni
Vocativeantarada antarade antaradāni
Accusativeantaradam antarade antaradāni
Instrumentalantaradena antaradābhyām antaradaiḥ
Dativeantaradāya antaradābhyām antaradebhyaḥ
Ablativeantaradāt antaradābhyām antaradebhyaḥ
Genitiveantaradasya antaradayoḥ antaradānām
Locativeantarade antaradayoḥ antaradeṣu

Compound antarada -

Adverb -antaradam -antaradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria