Declension table of ?antarāśṛṅgīyā

Deva

FeminineSingularDualPlural
Nominativeantarāśṛṅgīyā antarāśṛṅgīye antarāśṛṅgīyāḥ
Vocativeantarāśṛṅgīye antarāśṛṅgīye antarāśṛṅgīyāḥ
Accusativeantarāśṛṅgīyām antarāśṛṅgīye antarāśṛṅgīyāḥ
Instrumentalantarāśṛṅgīyayā antarāśṛṅgīyābhyām antarāśṛṅgīyābhiḥ
Dativeantarāśṛṅgīyāyai antarāśṛṅgīyābhyām antarāśṛṅgīyābhyaḥ
Ablativeantarāśṛṅgīyāyāḥ antarāśṛṅgīyābhyām antarāśṛṅgīyābhyaḥ
Genitiveantarāśṛṅgīyāyāḥ antarāśṛṅgīyayoḥ antarāśṛṅgīyāṇām
Locativeantarāśṛṅgīyāyām antarāśṛṅgīyayoḥ antarāśṛṅgīyāsu

Adverb -antarāśṛṅgīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria