Declension table of ?antarāśṛṅgīya

Deva

NeuterSingularDualPlural
Nominativeantarāśṛṅgīyam antarāśṛṅgīye antarāśṛṅgīyāṇi
Vocativeantarāśṛṅgīya antarāśṛṅgīye antarāśṛṅgīyāṇi
Accusativeantarāśṛṅgīyam antarāśṛṅgīye antarāśṛṅgīyāṇi
Instrumentalantarāśṛṅgīyeṇa antarāśṛṅgīyābhyām antarāśṛṅgīyaiḥ
Dativeantarāśṛṅgīyāya antarāśṛṅgīyābhyām antarāśṛṅgīyebhyaḥ
Ablativeantarāśṛṅgīyāt antarāśṛṅgīyābhyām antarāśṛṅgīyebhyaḥ
Genitiveantarāśṛṅgīyasya antarāśṛṅgīyayoḥ antarāśṛṅgīyāṇām
Locativeantarāśṛṅgīye antarāśṛṅgīyayoḥ antarāśṛṅgīyeṣu

Compound antarāśṛṅgīya -

Adverb -antarāśṛṅgīyam -antarāśṛṅgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria