Declension table of ?antarāśṛṅgīya

Deva

MasculineSingularDualPlural
Nominativeantarāśṛṅgīyaḥ antarāśṛṅgīyau antarāśṛṅgīyāḥ
Vocativeantarāśṛṅgīya antarāśṛṅgīyau antarāśṛṅgīyāḥ
Accusativeantarāśṛṅgīyam antarāśṛṅgīyau antarāśṛṅgīyān
Instrumentalantarāśṛṅgīyeṇa antarāśṛṅgīyābhyām antarāśṛṅgīyaiḥ antarāśṛṅgīyebhiḥ
Dativeantarāśṛṅgīyāya antarāśṛṅgīyābhyām antarāśṛṅgīyebhyaḥ
Ablativeantarāśṛṅgīyāt antarāśṛṅgīyābhyām antarāśṛṅgīyebhyaḥ
Genitiveantarāśṛṅgīyasya antarāśṛṅgīyayoḥ antarāśṛṅgīyāṇām
Locativeantarāśṛṅgīye antarāśṛṅgīyayoḥ antarāśṛṅgīyeṣu

Compound antarāśṛṅgīya -

Adverb -antarāśṛṅgīyam -antarāśṛṅgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria