Declension table of ?antarāvedī

Deva

FeminineSingularDualPlural
Nominativeantarāvedī antarāvedyau antarāvedyaḥ
Vocativeantarāvedi antarāvedyau antarāvedyaḥ
Accusativeantarāvedīm antarāvedyau antarāvedīḥ
Instrumentalantarāvedyā antarāvedībhyām antarāvedībhiḥ
Dativeantarāvedyai antarāvedībhyām antarāvedībhyaḥ
Ablativeantarāvedyāḥ antarāvedībhyām antarāvedībhyaḥ
Genitiveantarāvedyāḥ antarāvedyoḥ antarāvedīnām
Locativeantarāvedyām antarāvedyoḥ antarāvedīṣu

Compound antarāvedi - antarāvedī -

Adverb -antarāvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria