Declension table of ?antarātmakī

Deva

FeminineSingularDualPlural
Nominativeantarātmakī antarātmakyau antarātmakyaḥ
Vocativeantarātmaki antarātmakyau antarātmakyaḥ
Accusativeantarātmakīm antarātmakyau antarātmakīḥ
Instrumentalantarātmakyā antarātmakībhyām antarātmakībhiḥ
Dativeantarātmakyai antarātmakībhyām antarātmakībhyaḥ
Ablativeantarātmakyāḥ antarātmakībhyām antarātmakībhyaḥ
Genitiveantarātmakyāḥ antarātmakyoḥ antarātmakīnām
Locativeantarātmakyām antarātmakyoḥ antarātmakīṣu

Compound antarātmaki - antarātmakī -

Adverb -antarātmaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria