Declension table of ?antarārāma

Deva

MasculineSingularDualPlural
Nominativeantarārāmaḥ antarārāmau antarārāmāḥ
Vocativeantarārāma antarārāmau antarārāmāḥ
Accusativeantarārāmam antarārāmau antarārāmān
Instrumentalantarārāmeṇa antarārāmābhyām antarārāmaiḥ antarārāmebhiḥ
Dativeantarārāmāya antarārāmābhyām antarārāmebhyaḥ
Ablativeantarārāmāt antarārāmābhyām antarārāmebhyaḥ
Genitiveantarārāmasya antarārāmayoḥ antarārāmāṇām
Locativeantarārāme antarārāmayoḥ antarārāmeṣu

Compound antarārāma -

Adverb -antarārāmam -antarārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria