Declension table of ?antarāpatyā

Deva

FeminineSingularDualPlural
Nominativeantarāpatyā antarāpatye antarāpatyāḥ
Vocativeantarāpatye antarāpatye antarāpatyāḥ
Accusativeantarāpatyām antarāpatye antarāpatyāḥ
Instrumentalantarāpatyayā antarāpatyābhyām antarāpatyābhiḥ
Dativeantarāpatyāyai antarāpatyābhyām antarāpatyābhyaḥ
Ablativeantarāpatyāyāḥ antarāpatyābhyām antarāpatyābhyaḥ
Genitiveantarāpatyāyāḥ antarāpatyayoḥ antarāpatyānām
Locativeantarāpatyāyām antarāpatyayoḥ antarāpatyāsu

Adverb -antarāpatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria