Declension table of ?antarāpaṇa

Deva

MasculineSingularDualPlural
Nominativeantarāpaṇaḥ antarāpaṇau antarāpaṇāḥ
Vocativeantarāpaṇa antarāpaṇau antarāpaṇāḥ
Accusativeantarāpaṇam antarāpaṇau antarāpaṇān
Instrumentalantarāpaṇena antarāpaṇābhyām antarāpaṇaiḥ antarāpaṇebhiḥ
Dativeantarāpaṇāya antarāpaṇābhyām antarāpaṇebhyaḥ
Ablativeantarāpaṇāt antarāpaṇābhyām antarāpaṇebhyaḥ
Genitiveantarāpaṇasya antarāpaṇayoḥ antarāpaṇānām
Locativeantarāpaṇe antarāpaṇayoḥ antarāpaṇeṣu

Compound antarāpaṇa -

Adverb -antarāpaṇam -antarāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria