Declension table of ?antarālaka

Deva

NeuterSingularDualPlural
Nominativeantarālakam antarālake antarālakāni
Vocativeantarālaka antarālake antarālakāni
Accusativeantarālakam antarālake antarālakāni
Instrumentalantarālakena antarālakābhyām antarālakaiḥ
Dativeantarālakāya antarālakābhyām antarālakebhyaḥ
Ablativeantarālakāt antarālakābhyām antarālakebhyaḥ
Genitiveantarālakasya antarālakayoḥ antarālakānām
Locativeantarālake antarālakayoḥ antarālakeṣu

Compound antarālaka -

Adverb -antarālakam -antarālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria