Declension table of antarāla

Deva

NeuterSingularDualPlural
Nominativeantarālam antarāle antarālāni
Vocativeantarāla antarāle antarālāni
Accusativeantarālam antarāle antarālāni
Instrumentalantarālena antarālābhyām antarālaiḥ
Dativeantarālāya antarālābhyām antarālebhyaḥ
Ablativeantarālāt antarālābhyām antarālebhyaḥ
Genitiveantarālasya antarālayoḥ antarālānām
Locativeantarāle antarālayoḥ antarāleṣu

Compound antarāla -

Adverb -antarālam -antarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria