Declension table of ?antarākūṭa

Deva

NeuterSingularDualPlural
Nominativeantarākūṭam antarākūṭe antarākūṭāni
Vocativeantarākūṭa antarākūṭe antarākūṭāni
Accusativeantarākūṭam antarākūṭe antarākūṭāni
Instrumentalantarākūṭena antarākūṭābhyām antarākūṭaiḥ
Dativeantarākūṭāya antarākūṭābhyām antarākūṭebhyaḥ
Ablativeantarākūṭāt antarākūṭābhyām antarākūṭebhyaḥ
Genitiveantarākūṭasya antarākūṭayoḥ antarākūṭānām
Locativeantarākūṭe antarākūṭayoḥ antarākūṭeṣu

Compound antarākūṭa -

Adverb -antarākūṭam -antarākūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria