Declension table of ?antarākāśa

Deva

MasculineSingularDualPlural
Nominativeantarākāśaḥ antarākāśau antarākāśāḥ
Vocativeantarākāśa antarākāśau antarākāśāḥ
Accusativeantarākāśam antarākāśau antarākāśān
Instrumentalantarākāśena antarākāśābhyām antarākāśaiḥ antarākāśebhiḥ
Dativeantarākāśāya antarākāśābhyām antarākāśebhyaḥ
Ablativeantarākāśāt antarākāśābhyām antarākāśebhyaḥ
Genitiveantarākāśasya antarākāśayoḥ antarākāśānām
Locativeantarākāśe antarākāśayoḥ antarākāśeṣu

Compound antarākāśa -

Adverb -antarākāśam -antarākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria