Declension table of ?antarāgamana

Deva

NeuterSingularDualPlural
Nominativeantarāgamanam antarāgamane antarāgamanāni
Vocativeantarāgamana antarāgamane antarāgamanāni
Accusativeantarāgamanam antarāgamane antarāgamanāni
Instrumentalantarāgamanena antarāgamanābhyām antarāgamanaiḥ
Dativeantarāgamanāya antarāgamanābhyām antarāgamanebhyaḥ
Ablativeantarāgamanāt antarāgamanābhyām antarāgamanebhyaḥ
Genitiveantarāgamanasya antarāgamanayoḥ antarāgamanānām
Locativeantarāgamane antarāgamanayoḥ antarāgamaneṣu

Compound antarāgamana -

Adverb -antarāgamanam -antarāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria