Declension table of ?antarāgama

Deva

MasculineSingularDualPlural
Nominativeantarāgamaḥ antarāgamau antarāgamāḥ
Vocativeantarāgama antarāgamau antarāgamāḥ
Accusativeantarāgamam antarāgamau antarāgamān
Instrumentalantarāgameṇa antarāgamābhyām antarāgamaiḥ antarāgamebhiḥ
Dativeantarāgamāya antarāgamābhyām antarāgamebhyaḥ
Ablativeantarāgamāt antarāgamābhyām antarāgamebhyaḥ
Genitiveantarāgamasya antarāgamayoḥ antarāgamāṇām
Locativeantarāgame antarāgamayoḥ antarāgameṣu

Compound antarāgama -

Adverb -antarāgamam -antarāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria