Declension table of ?antarāgāra

Deva

MasculineSingularDualPlural
Nominativeantarāgāraḥ antarāgārau antarāgārāḥ
Vocativeantarāgāra antarāgārau antarāgārāḥ
Accusativeantarāgāram antarāgārau antarāgārān
Instrumentalantarāgāreṇa antarāgārābhyām antarāgāraiḥ antarāgārebhiḥ
Dativeantarāgārāya antarāgārābhyām antarāgārebhyaḥ
Ablativeantarāgārāt antarāgārābhyām antarāgārebhyaḥ
Genitiveantarāgārasya antarāgārayoḥ antarāgārāṇām
Locativeantarāgāre antarāgārayoḥ antarāgāreṣu

Compound antarāgāra -

Adverb -antarāgāram -antarāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria