Declension table of ?antarādhāna

Deva

NeuterSingularDualPlural
Nominativeantarādhānam antarādhāne antarādhānāni
Vocativeantarādhāna antarādhāne antarādhānāni
Accusativeantarādhānam antarādhāne antarādhānāni
Instrumentalantarādhānena antarādhānābhyām antarādhānaiḥ
Dativeantarādhānāya antarādhānābhyām antarādhānebhyaḥ
Ablativeantarādhānāt antarādhānābhyām antarādhānebhyaḥ
Genitiveantarādhānasya antarādhānayoḥ antarādhānānām
Locativeantarādhāne antarādhānayoḥ antarādhāneṣu

Compound antarādhāna -

Adverb -antarādhānam -antarādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria