Declension table of ?antarābhavasattva

Deva

NeuterSingularDualPlural
Nominativeantarābhavasattvam antarābhavasattve antarābhavasattvāni
Vocativeantarābhavasattva antarābhavasattve antarābhavasattvāni
Accusativeantarābhavasattvam antarābhavasattve antarābhavasattvāni
Instrumentalantarābhavasattvena antarābhavasattvābhyām antarābhavasattvaiḥ
Dativeantarābhavasattvāya antarābhavasattvābhyām antarābhavasattvebhyaḥ
Ablativeantarābhavasattvāt antarābhavasattvābhyām antarābhavasattvebhyaḥ
Genitiveantarābhavasattvasya antarābhavasattvayoḥ antarābhavasattvānām
Locativeantarābhavasattve antarābhavasattvayoḥ antarābhavasattveṣu

Compound antarābhavasattva -

Adverb -antarābhavasattvam -antarābhavasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria