Declension table of ?antarābharā

Deva

FeminineSingularDualPlural
Nominativeantarābharā antarābhare antarābharāḥ
Vocativeantarābhare antarābhare antarābharāḥ
Accusativeantarābharām antarābhare antarābharāḥ
Instrumentalantarābharayā antarābharābhyām antarābharābhiḥ
Dativeantarābharāyai antarābharābhyām antarābharābhyaḥ
Ablativeantarābharāyāḥ antarābharābhyām antarābharābhyaḥ
Genitiveantarābharāyāḥ antarābharayoḥ antarābharāṇām
Locativeantarābharāyām antarābharayoḥ antarābharāsu

Adverb -antarābharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria