Declension table of ?antarābhara

Deva

NeuterSingularDualPlural
Nominativeantarābharam antarābhare antarābharāṇi
Vocativeantarābhara antarābhare antarābharāṇi
Accusativeantarābharam antarābhare antarābharāṇi
Instrumentalantarābhareṇa antarābharābhyām antarābharaiḥ
Dativeantarābharāya antarābharābhyām antarābharebhyaḥ
Ablativeantarābharāt antarābharābhyām antarābharebhyaḥ
Genitiveantarābharasya antarābharayoḥ antarābharāṇām
Locativeantarābhare antarābharayoḥ antarābhareṣu

Compound antarābhara -

Adverb -antarābharam -antarābharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria