Declension table of ?antarābhara

Deva

MasculineSingularDualPlural
Nominativeantarābharaḥ antarābharau antarābharāḥ
Vocativeantarābhara antarābharau antarābharāḥ
Accusativeantarābharam antarābharau antarābharān
Instrumentalantarābhareṇa antarābharābhyām antarābharaiḥ antarābharebhiḥ
Dativeantarābharāya antarābharābhyām antarābharebhyaḥ
Ablativeantarābharāt antarābharābhyām antarābharebhyaḥ
Genitiveantarābharasya antarābharayoḥ antarābharāṇām
Locativeantarābhare antarābharayoḥ antarābhareṣu

Compound antarābhara -

Adverb -antarābharam -antarābharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria