Declension table of ?antarāṃsa

Deva

MasculineSingularDualPlural
Nominativeantarāṃsaḥ antarāṃsau antarāṃsāḥ
Vocativeantarāṃsa antarāṃsau antarāṃsāḥ
Accusativeantarāṃsam antarāṃsau antarāṃsān
Instrumentalantarāṃsena antarāṃsābhyām antarāṃsaiḥ antarāṃsebhiḥ
Dativeantarāṃsāya antarāṃsābhyām antarāṃsebhyaḥ
Ablativeantarāṃsāt antarāṃsābhyām antarāṃsebhyaḥ
Genitiveantarāṃsasya antarāṃsayoḥ antarāṃsānām
Locativeantarāṃse antarāṃsayoḥ antarāṃseṣu

Compound antarāṃsa -

Adverb -antarāṃsam -antarāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria