Declension table of ?antaplutā

Deva

FeminineSingularDualPlural
Nominativeantaplutā antaplute antaplutāḥ
Vocativeantaplute antaplute antaplutāḥ
Accusativeantaplutām antaplute antaplutāḥ
Instrumentalantaplutayā antaplutābhyām antaplutābhiḥ
Dativeantaplutāyai antaplutābhyām antaplutābhyaḥ
Ablativeantaplutāyāḥ antaplutābhyām antaplutābhyaḥ
Genitiveantaplutāyāḥ antaplutayoḥ antaplutānām
Locativeantaplutāyām antaplutayoḥ antaplutāsu

Adverb -antaplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria