Declension table of ?antanāman

Deva

NeuterSingularDualPlural
Nominativeantanāma antanāmnī antanāmāni
Vocativeantanāman antanāma antanāmnī antanāmāni
Accusativeantanāma antanāmnī antanāmāni
Instrumentalantanāmnā antanāmabhyām antanāmabhiḥ
Dativeantanāmne antanāmabhyām antanāmabhyaḥ
Ablativeantanāmnaḥ antanāmabhyām antanāmabhyaḥ
Genitiveantanāmnaḥ antanāmnoḥ antanāmnām
Locativeantanāmni antanāmani antanāmnoḥ antanāmasu

Compound antanāma -

Adverb -antanāma -antanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria