Declension table of ?antakāmana

Deva

NeuterSingularDualPlural
Nominativeantakāmanam antakāmane antakāmanāni
Vocativeantakāmana antakāmane antakāmanāni
Accusativeantakāmanam antakāmane antakāmanāni
Instrumentalantakāmanena antakāmanābhyām antakāmanaiḥ
Dativeantakāmanāya antakāmanābhyām antakāmanebhyaḥ
Ablativeantakāmanāt antakāmanābhyām antakāmanebhyaḥ
Genitiveantakāmanasya antakāmanayoḥ antakāmanānām
Locativeantakāmane antakāmanayoḥ antakāmaneṣu

Compound antakāmana -

Adverb -antakāmanam -antakāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria