Declension table of antakāla

Deva

MasculineSingularDualPlural
Nominativeantakālaḥ antakālau antakālāḥ
Vocativeantakāla antakālau antakālāḥ
Accusativeantakālam antakālau antakālān
Instrumentalantakālena antakālābhyām antakālaiḥ antakālebhiḥ
Dativeantakālāya antakālābhyām antakālebhyaḥ
Ablativeantakālāt antakālābhyām antakālebhyaḥ
Genitiveantakālasya antakālayoḥ antakālānām
Locativeantakāle antakālayoḥ antakāleṣu

Compound antakāla -

Adverb -antakālam -antakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria