Declension table of antakṛt

Deva

NeuterSingularDualPlural
Nominativeantakṛt antakṛtī antakṛnti
Vocativeantakṛt antakṛtī antakṛnti
Accusativeantakṛt antakṛtī antakṛnti
Instrumentalantakṛtā antakṛdbhyām antakṛdbhiḥ
Dativeantakṛte antakṛdbhyām antakṛdbhyaḥ
Ablativeantakṛtaḥ antakṛdbhyām antakṛdbhyaḥ
Genitiveantakṛtaḥ antakṛtoḥ antakṛtām
Locativeantakṛti antakṛtoḥ antakṛtsu

Compound antakṛt -

Adverb -antakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria