Declension table of ?antagatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antagatiḥ | antagatī | antagatayaḥ |
Vocative | antagate | antagatī | antagatayaḥ |
Accusative | antagatim | antagatī | antagatīn |
Instrumental | antagatinā | antagatibhyām | antagatibhiḥ |
Dative | antagataye | antagatibhyām | antagatibhyaḥ |
Ablative | antagateḥ | antagatibhyām | antagatibhyaḥ |
Genitive | antagateḥ | antagatyoḥ | antagatīnām |
Locative | antagatau | antagatyoḥ | antagatiṣu |