Declension table of ?antadvīpin

Deva

MasculineSingularDualPlural
Nominativeantadvīpī antadvīpinau antadvīpinaḥ
Vocativeantadvīpin antadvīpinau antadvīpinaḥ
Accusativeantadvīpinam antadvīpinau antadvīpinaḥ
Instrumentalantadvīpinā antadvīpibhyām antadvīpibhiḥ
Dativeantadvīpine antadvīpibhyām antadvīpibhyaḥ
Ablativeantadvīpinaḥ antadvīpibhyām antadvīpibhyaḥ
Genitiveantadvīpinaḥ antadvīpinoḥ antadvīpinām
Locativeantadvīpini antadvīpinoḥ antadvīpiṣu

Compound antadvīpi -

Adverb -antadvīpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria