Declension table of ?antadīpaka

Deva

NeuterSingularDualPlural
Nominativeantadīpakam antadīpake antadīpakāni
Vocativeantadīpaka antadīpake antadīpakāni
Accusativeantadīpakam antadīpake antadīpakāni
Instrumentalantadīpakena antadīpakābhyām antadīpakaiḥ
Dativeantadīpakāya antadīpakābhyām antadīpakebhyaḥ
Ablativeantadīpakāt antadīpakābhyām antadīpakebhyaḥ
Genitiveantadīpakasya antadīpakayoḥ antadīpakānām
Locativeantadīpake antadīpakayoḥ antadīpakeṣu

Compound antadīpaka -

Adverb -antadīpakam -antadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria