Declension table of ?antabhāj

Deva

NeuterSingularDualPlural
Nominativeantabhāk antabhājī antabhāñji
Vocativeantabhāk antabhājī antabhāñji
Accusativeantabhāk antabhājī antabhāñji
Instrumentalantabhājā antabhāgbhyām antabhāgbhiḥ
Dativeantabhāje antabhāgbhyām antabhāgbhyaḥ
Ablativeantabhājaḥ antabhāgbhyām antabhāgbhyaḥ
Genitiveantabhājaḥ antabhājoḥ antabhājām
Locativeantabhāji antabhājoḥ antabhākṣu

Compound antabhāk -

Adverb -antabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria