Declension table of ?antāvaśāyin

Deva

MasculineSingularDualPlural
Nominativeantāvaśāyī antāvaśāyinau antāvaśāyinaḥ
Vocativeantāvaśāyin antāvaśāyinau antāvaśāyinaḥ
Accusativeantāvaśāyinam antāvaśāyinau antāvaśāyinaḥ
Instrumentalantāvaśāyinā antāvaśāyibhyām antāvaśāyibhiḥ
Dativeantāvaśāyine antāvaśāyibhyām antāvaśāyibhyaḥ
Ablativeantāvaśāyinaḥ antāvaśāyibhyām antāvaśāyibhyaḥ
Genitiveantāvaśāyinaḥ antāvaśāyinoḥ antāvaśāyinām
Locativeantāvaśāyini antāvaśāyinoḥ antāvaśāyiṣu

Compound antāvaśāyi -

Adverb -antāvaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria