Declension table of ?antaḥśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativeantaḥśleṣaṇam antaḥśleṣaṇe antaḥśleṣaṇāni
Vocativeantaḥśleṣaṇa antaḥśleṣaṇe antaḥśleṣaṇāni
Accusativeantaḥśleṣaṇam antaḥśleṣaṇe antaḥśleṣaṇāni
Instrumentalantaḥśleṣaṇena antaḥśleṣaṇābhyām antaḥśleṣaṇaiḥ
Dativeantaḥśleṣaṇāya antaḥśleṣaṇābhyām antaḥśleṣaṇebhyaḥ
Ablativeantaḥśleṣaṇāt antaḥśleṣaṇābhyām antaḥśleṣaṇebhyaḥ
Genitiveantaḥśleṣaṇasya antaḥśleṣaṇayoḥ antaḥśleṣaṇānām
Locativeantaḥśleṣaṇe antaḥśleṣaṇayoḥ antaḥśleṣaṇeṣu

Compound antaḥśleṣaṇa -

Adverb -antaḥśleṣaṇam -antaḥśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria