Declension table of ?antaḥśīrṇa

Deva

NeuterSingularDualPlural
Nominativeantaḥśīrṇam antaḥśīrṇe antaḥśīrṇāni
Vocativeantaḥśīrṇa antaḥśīrṇe antaḥśīrṇāni
Accusativeantaḥśīrṇam antaḥśīrṇe antaḥśīrṇāni
Instrumentalantaḥśīrṇena antaḥśīrṇābhyām antaḥśīrṇaiḥ
Dativeantaḥśīrṇāya antaḥśīrṇābhyām antaḥśīrṇebhyaḥ
Ablativeantaḥśīrṇāt antaḥśīrṇābhyām antaḥśīrṇebhyaḥ
Genitiveantaḥśīrṇasya antaḥśīrṇayoḥ antaḥśīrṇānām
Locativeantaḥśīrṇe antaḥśīrṇayoḥ antaḥśīrṇeṣu

Compound antaḥśīrṇa -

Adverb -antaḥśīrṇam -antaḥśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria