Declension table of ?antaḥśava

Deva

NeuterSingularDualPlural
Nominativeantaḥśavam antaḥśave antaḥśavāni
Vocativeantaḥśava antaḥśave antaḥśavāni
Accusativeantaḥśavam antaḥśave antaḥśavāni
Instrumentalantaḥśavena antaḥśavābhyām antaḥśavaiḥ
Dativeantaḥśavāya antaḥśavābhyām antaḥśavebhyaḥ
Ablativeantaḥśavāt antaḥśavābhyām antaḥśavebhyaḥ
Genitiveantaḥśavasya antaḥśavayoḥ antaḥśavānām
Locativeantaḥśave antaḥśavayoḥ antaḥśaveṣu

Compound antaḥśava -

Adverb -antaḥśavam -antaḥśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria