Declension table of ?antaḥśava

Deva

MasculineSingularDualPlural
Nominativeantaḥśavaḥ antaḥśavau antaḥśavāḥ
Vocativeantaḥśava antaḥśavau antaḥśavāḥ
Accusativeantaḥśavam antaḥśavau antaḥśavān
Instrumentalantaḥśavena antaḥśavābhyām antaḥśavaiḥ antaḥśavebhiḥ
Dativeantaḥśavāya antaḥśavābhyām antaḥśavebhyaḥ
Ablativeantaḥśavāt antaḥśavābhyām antaḥśavebhyaḥ
Genitiveantaḥśavasya antaḥśavayoḥ antaḥśavānām
Locativeantaḥśave antaḥśavayoḥ antaḥśaveṣu

Compound antaḥśava -

Adverb -antaḥśavam -antaḥśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria