Declension table of ?antaḥśānti

Deva

FeminineSingularDualPlural
Nominativeantaḥśāntiḥ antaḥśāntī antaḥśāntayaḥ
Vocativeantaḥśānte antaḥśāntī antaḥśāntayaḥ
Accusativeantaḥśāntim antaḥśāntī antaḥśāntīḥ
Instrumentalantaḥśāntyā antaḥśāntibhyām antaḥśāntibhiḥ
Dativeantaḥśāntyai antaḥśāntaye antaḥśāntibhyām antaḥśāntibhyaḥ
Ablativeantaḥśāntyāḥ antaḥśānteḥ antaḥśāntibhyām antaḥśāntibhyaḥ
Genitiveantaḥśāntyāḥ antaḥśānteḥ antaḥśāntyoḥ antaḥśāntīnām
Locativeantaḥśāntyām antaḥśāntau antaḥśāntyoḥ antaḥśāntiṣu

Compound antaḥśānti -

Adverb -antaḥśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria