Declension table of ?antaḥsveda

Deva

MasculineSingularDualPlural
Nominativeantaḥsvedaḥ antaḥsvedau antaḥsvedāḥ
Vocativeantaḥsveda antaḥsvedau antaḥsvedāḥ
Accusativeantaḥsvedam antaḥsvedau antaḥsvedān
Instrumentalantaḥsvedena antaḥsvedābhyām antaḥsvedaiḥ antaḥsvedebhiḥ
Dativeantaḥsvedāya antaḥsvedābhyām antaḥsvedebhyaḥ
Ablativeantaḥsvedāt antaḥsvedābhyām antaḥsvedebhyaḥ
Genitiveantaḥsvedasya antaḥsvedayoḥ antaḥsvedānām
Locativeantaḥsvede antaḥsvedayoḥ antaḥsvedeṣu

Compound antaḥsveda -

Adverb -antaḥsvedam -antaḥsvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria