Declension table of ?antaḥsukha

Deva

NeuterSingularDualPlural
Nominativeantaḥsukham antaḥsukhe antaḥsukhāni
Vocativeantaḥsukha antaḥsukhe antaḥsukhāni
Accusativeantaḥsukham antaḥsukhe antaḥsukhāni
Instrumentalantaḥsukhena antaḥsukhābhyām antaḥsukhaiḥ
Dativeantaḥsukhāya antaḥsukhābhyām antaḥsukhebhyaḥ
Ablativeantaḥsukhāt antaḥsukhābhyām antaḥsukhebhyaḥ
Genitiveantaḥsukhasya antaḥsukhayoḥ antaḥsukhānām
Locativeantaḥsukhe antaḥsukhayoḥ antaḥsukheṣu

Compound antaḥsukha -

Adverb -antaḥsukham -antaḥsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria