Declension table of ?antaḥsuṣirin

Deva

MasculineSingularDualPlural
Nominativeantaḥsuṣirī antaḥsuṣiriṇau antaḥsuṣiriṇaḥ
Vocativeantaḥsuṣirin antaḥsuṣiriṇau antaḥsuṣiriṇaḥ
Accusativeantaḥsuṣiriṇam antaḥsuṣiriṇau antaḥsuṣiriṇaḥ
Instrumentalantaḥsuṣiriṇā antaḥsuṣiribhyām antaḥsuṣiribhiḥ
Dativeantaḥsuṣiriṇe antaḥsuṣiribhyām antaḥsuṣiribhyaḥ
Ablativeantaḥsuṣiriṇaḥ antaḥsuṣiribhyām antaḥsuṣiribhyaḥ
Genitiveantaḥsuṣiriṇaḥ antaḥsuṣiriṇoḥ antaḥsuṣiriṇām
Locativeantaḥsuṣiriṇi antaḥsuṣiriṇoḥ antaḥsuṣiriṣu

Compound antaḥsuṣiri -

Adverb -antaḥsuṣiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria