Declension table of ?antaḥstobhā

Deva

FeminineSingularDualPlural
Nominativeantaḥstobhā antaḥstobhe antaḥstobhāḥ
Vocativeantaḥstobhe antaḥstobhe antaḥstobhāḥ
Accusativeantaḥstobhām antaḥstobhe antaḥstobhāḥ
Instrumentalantaḥstobhayā antaḥstobhābhyām antaḥstobhābhiḥ
Dativeantaḥstobhāyai antaḥstobhābhyām antaḥstobhābhyaḥ
Ablativeantaḥstobhāyāḥ antaḥstobhābhyām antaḥstobhābhyaḥ
Genitiveantaḥstobhāyāḥ antaḥstobhayoḥ antaḥstobhānām
Locativeantaḥstobhāyām antaḥstobhayoḥ antaḥstobhāsu

Adverb -antaḥstobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria